Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवन

यवन I /yavana/
1. (—o) отражающий, отвращающий что-л.
2. n. смесь; раствор (особ. водяной)

Adj., m./n./f.

m.sg.du.pl.
Nom.yavanaḥyavanauyavanāḥ
Gen.yavanasyayavanayoḥyavanānām
Dat.yavanāyayavanābhyāmyavanebhyaḥ
Instr.yavanenayavanābhyāmyavanaiḥ
Acc.yavanamyavanauyavanān
Abl.yavanātyavanābhyāmyavanebhyaḥ
Loc.yavaneyavanayoḥyavaneṣu
Voc.yavanayavanauyavanāḥ


f.sg.du.pl.
Nom.yavanāyavaneyavanāḥ
Gen.yavanāyāḥyavanayoḥyavanānām
Dat.yavanāyaiyavanābhyāmyavanābhyaḥ
Instr.yavanayāyavanābhyāmyavanābhiḥ
Acc.yavanāmyavaneyavanāḥ
Abl.yavanāyāḥyavanābhyāmyavanābhyaḥ
Loc.yavanāyāmyavanayoḥyavanāsu
Voc.yavaneyavaneyavanāḥ


n.sg.du.pl.
Nom.yavanamyavaneyavanāni
Gen.yavanasyayavanayoḥyavanānām
Dat.yavanāyayavanābhyāmyavanebhyaḥ
Instr.yavanenayavanābhyāmyavanaiḥ
Acc.yavanamyavaneyavanāni
Abl.yavanātyavanābhyāmyavanebhyaḥ
Loc.yavaneyavanayoḥyavaneṣu
Voc.yavanayavaneyavanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yavanamyavaneyavanāni
Gen.yavanasyayavanayoḥyavanānām
Dat.yavanāyayavanābhyāmyavanebhyaḥ
Instr.yavanenayavanābhyāmyavanaiḥ
Acc.yavanamyavaneyavanāni
Abl.yavanātyavanābhyāmyavanebhyaḥ
Loc.yavaneyavanayoḥyavaneṣu
Voc.yavanayavaneyavanāni



Monier-Williams Sanskrit-English Dictionary
---

यवन [ yavana ] [ yavana ]1 m. f. n. (√ 1. [ yu ] ) keeping away , averting (see [ dveṣo-yávana ] ) .


---
---

यवन [ yavana ] [ yavana ]2 n. (√ 2. [ yu ] ) mixing , mingling (esp. with water) Lit. Nyāyam.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,