Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वयंदत्त

स्वयंदत्त /svayaṁ-datta/ отданный по доброй воле (в сыновья к чужим людям)

Adj., m./n./f.

m.sg.du.pl.
Nom.svayandattaḥsvayandattausvayandattāḥ
Gen.svayandattasyasvayandattayoḥsvayandattānām
Dat.svayandattāyasvayandattābhyāmsvayandattebhyaḥ
Instr.svayandattenasvayandattābhyāmsvayandattaiḥ
Acc.svayandattamsvayandattausvayandattān
Abl.svayandattātsvayandattābhyāmsvayandattebhyaḥ
Loc.svayandattesvayandattayoḥsvayandatteṣu
Voc.svayandattasvayandattausvayandattāḥ


f.sg.du.pl.
Nom.svayandattāsvayandattesvayandattāḥ
Gen.svayandattāyāḥsvayandattayoḥsvayandattānām
Dat.svayandattāyaisvayandattābhyāmsvayandattābhyaḥ
Instr.svayandattayāsvayandattābhyāmsvayandattābhiḥ
Acc.svayandattāmsvayandattesvayandattāḥ
Abl.svayandattāyāḥsvayandattābhyāmsvayandattābhyaḥ
Loc.svayandattāyāmsvayandattayoḥsvayandattāsu
Voc.svayandattesvayandattesvayandattāḥ


n.sg.du.pl.
Nom.svayandattamsvayandattesvayandattāni
Gen.svayandattasyasvayandattayoḥsvayandattānām
Dat.svayandattāyasvayandattābhyāmsvayandattebhyaḥ
Instr.svayandattenasvayandattābhyāmsvayandattaiḥ
Acc.svayandattamsvayandattesvayandattāni
Abl.svayandattātsvayandattābhyāmsvayandattebhyaḥ
Loc.svayandattesvayandattayoḥsvayandatteṣu
Voc.svayandattasvayandattesvayandattāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वयंदत्त [ svayaṃdatta ] [ svayaṃ-datta ] m. f. n. self-given (said of a child who has given himself for adoption ; one of the 12 kinds of children recognized in law-books) Lit. Gaut. Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,