Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामगान

सामगान /sāma-gāna/ n. пение гимнов «Самаведы»

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāmagānamsāmagānesāmagānāni
Gen.sāmagānasyasāmagānayoḥsāmagānānām
Dat.sāmagānāyasāmagānābhyāmsāmagānebhyaḥ
Instr.sāmagānenasāmagānābhyāmsāmagānaiḥ
Acc.sāmagānamsāmagānesāmagānāni
Abl.sāmagānātsāmagānābhyāmsāmagānebhyaḥ
Loc.sāmagānesāmagānayoḥsāmagāneṣu
Voc.sāmagānasāmagānesāmagānāni



Monier-Williams Sanskrit-English Dictionary
---

  सामगान [ sāmagāna ] [ sāma-gāna ] m. a chanter of Sāma. Lit. Cat.

   [ sāmagāna ] n. Lit. ShaḍvBr. chant Lit. KātyŚr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,