Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्रुत

विश्रुत /viśruta/ (pp. от विश्रु )
1) услышанный
2) известный, знаменитый
3) важный, значительный

Adj., m./n./f.

m.sg.du.pl.
Nom.viśrutaḥviśrutauviśrutāḥ
Gen.viśrutasyaviśrutayoḥviśrutānām
Dat.viśrutāyaviśrutābhyāmviśrutebhyaḥ
Instr.viśrutenaviśrutābhyāmviśrutaiḥ
Acc.viśrutamviśrutauviśrutān
Abl.viśrutātviśrutābhyāmviśrutebhyaḥ
Loc.viśruteviśrutayoḥviśruteṣu
Voc.viśrutaviśrutauviśrutāḥ


f.sg.du.pl.
Nom.viśrutāviśruteviśrutāḥ
Gen.viśrutāyāḥviśrutayoḥviśrutānām
Dat.viśrutāyaiviśrutābhyāmviśrutābhyaḥ
Instr.viśrutayāviśrutābhyāmviśrutābhiḥ
Acc.viśrutāmviśruteviśrutāḥ
Abl.viśrutāyāḥviśrutābhyāmviśrutābhyaḥ
Loc.viśrutāyāmviśrutayoḥviśrutāsu
Voc.viśruteviśruteviśrutāḥ


n.sg.du.pl.
Nom.viśrutamviśruteviśrutāni
Gen.viśrutasyaviśrutayoḥviśrutānām
Dat.viśrutāyaviśrutābhyāmviśrutebhyaḥ
Instr.viśrutenaviśrutābhyāmviśrutaiḥ
Acc.viśrutamviśruteviśrutāni
Abl.viśrutātviśrutābhyāmviśrutebhyaḥ
Loc.viśruteviśrutayoḥviśruteṣu
Voc.viśrutaviśruteviśrutāni





Monier-Williams Sanskrit-English Dictionary
---

 विश्रुत [ viśruta ] [ ví -śruta ]2 m. f. n. heard of far and wide , heard , noted , notorious , famous , celebrated Lit. RV.

  known as , passing for , named (nom.) Lit. Hariv.

  pleased , delighted , happy Lit. L.

  [ viśruta ] m. N. of a man Lit. Daś.

  of a son of Vasu-deva Lit. BhP.

  of Bhava-bhūti Lit. Gal.

  n. fame , celebrity Lit. BhP.

  learning (see comp.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,