Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सरुच्

सरुच् /saruc/
1) блестящий
2) видный, представительный
3) именитый

Adj., m./n./f.

m.sg.du.pl.
Nom.saruksarucausarucaḥ
Gen.sarucaḥsarucoḥsarucām
Dat.sarucesarugbhyāmsarugbhyaḥ
Instr.sarucāsarugbhyāmsarugbhiḥ
Acc.sarucamsarucausarucaḥ
Abl.sarucaḥsarugbhyāmsarugbhyaḥ
Loc.sarucisarucoḥsarukṣu
Voc.saruksarucausarucaḥ


f.sg.du.pl.
Nom.sarucāsarucesarucāḥ
Gen.sarucāyāḥsarucayoḥsarucānām
Dat.sarucāyaisarucābhyāmsarucābhyaḥ
Instr.sarucayāsarucābhyāmsarucābhiḥ
Acc.sarucāmsarucesarucāḥ
Abl.sarucāyāḥsarucābhyāmsarucābhyaḥ
Loc.sarucāyāmsarucayoḥsarucāsu
Voc.sarucesarucesarucāḥ


n.sg.du.pl.
Nom.saruksarucīsaruñci
Gen.sarucaḥsarucoḥsarucām
Dat.sarucesarugbhyāmsarugbhyaḥ
Instr.sarucāsarugbhyāmsarugbhiḥ
Acc.saruksarucīsaruñci
Abl.sarucaḥsarugbhyāmsarugbhyaḥ
Loc.sarucisarucoḥsarukṣu
Voc.saruksarucīsaruñci





Monier-Williams Sanskrit-English Dictionary
---

  सरुच् [ saruc ] [ sa-ruc ] m. f. n. possessing splendour splendid , magnificent Lit. Śiś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,