Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमर्त

अमर्त /amarta/ бессмертный

Adj., m./n./f.

m.sg.du.pl.
Nom.amartaḥamartauamartāḥ
Gen.amartasyaamartayoḥamartānām
Dat.amartāyaamartābhyāmamartebhyaḥ
Instr.amartenaamartābhyāmamartaiḥ
Acc.amartamamartauamartān
Abl.amartātamartābhyāmamartebhyaḥ
Loc.amarteamartayoḥamarteṣu
Voc.amartaamartauamartāḥ


f.sg.du.pl.
Nom.amartāamarteamartāḥ
Gen.amartāyāḥamartayoḥamartānām
Dat.amartāyaiamartābhyāmamartābhyaḥ
Instr.amartayāamartābhyāmamartābhiḥ
Acc.amartāmamarteamartāḥ
Abl.amartāyāḥamartābhyāmamartābhyaḥ
Loc.amartāyāmamartayoḥamartāsu
Voc.amarteamarteamartāḥ


n.sg.du.pl.
Nom.amartamamarteamartāni
Gen.amartasyaamartayoḥamartānām
Dat.amartāyaamartābhyāmamartebhyaḥ
Instr.amartenaamartābhyāmamartaiḥ
Acc.amartamamarteamartāni
Abl.amartātamartābhyāmamartebhyaḥ
Loc.amarteamartayoḥamarteṣu
Voc.amartaamarteamartāni





Monier-Williams Sanskrit-English Dictionary

 अमर्त [ amarta ] [ á-marta ] m. f. n. immortal Lit. RV. v , 33 , 6.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,