Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिनव

अभिनव /abhinava/
1) совершенно новый или свежий
2) совсем молодой

Adj., m./n./f.

m.sg.du.pl.
Nom.abhinavaḥabhinavauabhinavāḥ
Gen.abhinavasyaabhinavayoḥabhinavānām
Dat.abhinavāyaabhinavābhyāmabhinavebhyaḥ
Instr.abhinavenaabhinavābhyāmabhinavaiḥ
Acc.abhinavamabhinavauabhinavān
Abl.abhinavātabhinavābhyāmabhinavebhyaḥ
Loc.abhinaveabhinavayoḥabhinaveṣu
Voc.abhinavaabhinavauabhinavāḥ


f.sg.du.pl.
Nom.abhinavāabhinaveabhinavāḥ
Gen.abhinavāyāḥabhinavayoḥabhinavānām
Dat.abhinavāyaiabhinavābhyāmabhinavābhyaḥ
Instr.abhinavayāabhinavābhyāmabhinavābhiḥ
Acc.abhinavāmabhinaveabhinavāḥ
Abl.abhinavāyāḥabhinavābhyāmabhinavābhyaḥ
Loc.abhinavāyāmabhinavayoḥabhinavāsu
Voc.abhinaveabhinaveabhinavāḥ


n.sg.du.pl.
Nom.abhinavamabhinaveabhinavāni
Gen.abhinavasyaabhinavayoḥabhinavānām
Dat.abhinavāyaabhinavābhyāmabhinavebhyaḥ
Instr.abhinavenaabhinavābhyāmabhinavaiḥ
Acc.abhinavamabhinaveabhinavāni
Abl.abhinavātabhinavābhyāmabhinavebhyaḥ
Loc.abhinaveabhinavayoḥabhinaveṣu
Voc.abhinavaabhinaveabhinavāni





Monier-Williams Sanskrit-English Dictionary

अभिनव [ abhinava ] [ abhi-nava ] m. f. n. quite new or young , very young , fresh

modern ( cf. [ -kālidāsa and [ -śākaṭāyana below)

N. of two men Lit. Rājat.

not having experience Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,