Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौरस्त्य

पौरस्त्य /paurastya/
1. расположенный впереди
2. m. pl. жители восточных районов

Adj., m./n./f.

m.sg.du.pl.
Nom.paurastyaḥpaurastyaupaurastyāḥ
Gen.paurastyasyapaurastyayoḥpaurastyānām
Dat.paurastyāyapaurastyābhyāmpaurastyebhyaḥ
Instr.paurastyenapaurastyābhyāmpaurastyaiḥ
Acc.paurastyampaurastyaupaurastyān
Abl.paurastyātpaurastyābhyāmpaurastyebhyaḥ
Loc.paurastyepaurastyayoḥpaurastyeṣu
Voc.paurastyapaurastyaupaurastyāḥ


f.sg.du.pl.
Nom.paurastyāpaurastyepaurastyāḥ
Gen.paurastyāyāḥpaurastyayoḥpaurastyānām
Dat.paurastyāyaipaurastyābhyāmpaurastyābhyaḥ
Instr.paurastyayāpaurastyābhyāmpaurastyābhiḥ
Acc.paurastyāmpaurastyepaurastyāḥ
Abl.paurastyāyāḥpaurastyābhyāmpaurastyābhyaḥ
Loc.paurastyāyāmpaurastyayoḥpaurastyāsu
Voc.paurastyepaurastyepaurastyāḥ


n.sg.du.pl.
Nom.paurastyampaurastyepaurastyāni
Gen.paurastyasyapaurastyayoḥpaurastyānām
Dat.paurastyāyapaurastyābhyāmpaurastyebhyaḥ
Instr.paurastyenapaurastyābhyāmpaurastyaiḥ
Acc.paurastyampaurastyepaurastyāni
Abl.paurastyātpaurastyābhyāmpaurastyebhyaḥ
Loc.paurastyepaurastyayoḥpaurastyeṣu
Voc.paurastyapaurastyepaurastyāni





Monier-Williams Sanskrit-English Dictionary
---

 पौरस्त्य [ paurastya ] [ paurastya ] m. f. n. ( fr. [ puras ] ) situated in front , foremost Lit. Ragh. Lit. BhP.

  eastern ( [ -pavana ] m. east wind Lit. Kathās.)

  pl. the people in the east (= [ gauḍa ] ) Lit. Kāvyâd.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,