Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विजितेन्द्रिय

विजितेन्द्रिय /vijitendriya/ (/vijita + indrya/) bah. обуздавший свой чувства

Adj., m./n./f.

m.sg.du.pl.
Nom.vijitendriyaḥvijitendriyauvijitendriyāḥ
Gen.vijitendriyasyavijitendriyayoḥvijitendriyāṇām
Dat.vijitendriyāyavijitendriyābhyāmvijitendriyebhyaḥ
Instr.vijitendriyeṇavijitendriyābhyāmvijitendriyaiḥ
Acc.vijitendriyamvijitendriyauvijitendriyān
Abl.vijitendriyātvijitendriyābhyāmvijitendriyebhyaḥ
Loc.vijitendriyevijitendriyayoḥvijitendriyeṣu
Voc.vijitendriyavijitendriyauvijitendriyāḥ


f.sg.du.pl.
Nom.vijitendriyāvijitendriyevijitendriyāḥ
Gen.vijitendriyāyāḥvijitendriyayoḥvijitendriyāṇām
Dat.vijitendriyāyaivijitendriyābhyāmvijitendriyābhyaḥ
Instr.vijitendriyayāvijitendriyābhyāmvijitendriyābhiḥ
Acc.vijitendriyāmvijitendriyevijitendriyāḥ
Abl.vijitendriyāyāḥvijitendriyābhyāmvijitendriyābhyaḥ
Loc.vijitendriyāyāmvijitendriyayoḥvijitendriyāsu
Voc.vijitendriyevijitendriyevijitendriyāḥ


n.sg.du.pl.
Nom.vijitendriyamvijitendriyevijitendriyāṇi
Gen.vijitendriyasyavijitendriyayoḥvijitendriyāṇām
Dat.vijitendriyāyavijitendriyābhyāmvijitendriyebhyaḥ
Instr.vijitendriyeṇavijitendriyābhyāmvijitendriyaiḥ
Acc.vijitendriyamvijitendriyevijitendriyāṇi
Abl.vijitendriyātvijitendriyābhyāmvijitendriyebhyaḥ
Loc.vijitendriyevijitendriyayoḥvijitendriyeṣu
Voc.vijitendriyavijitendriyevijitendriyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  विजितेन्द्रिय [ vijitendriya ] [ ví -jitendriya ]2 m. f. n. one who has the organs of sense or passions subdued Lit. Mn. Lit. Yājñ. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,