Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थानयोग

स्थानयोग /sthāna-yoga/ m. pl.
1) предоставление подходящих мест (для хранения товаров)
2) использование лучших способов (в торговле)

существительное, м.р.

sg.du.pl.
Nom.sthānayogaḥsthānayogausthānayogāḥ
Gen.sthānayogasyasthānayogayoḥsthānayogānām
Dat.sthānayogāyasthānayogābhyāmsthānayogebhyaḥ
Instr.sthānayogenasthānayogābhyāmsthānayogaiḥ
Acc.sthānayogamsthānayogausthānayogān
Abl.sthānayogātsthānayogābhyāmsthānayogebhyaḥ
Loc.sthānayogesthānayogayoḥsthānayogeṣu
Voc.sthānayogasthānayogausthānayogāḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्थानयोग [ sthānayoga ] [ sthā́na-yoga ] m. assignment of suitable places or application of the best modes for preserving articles Lit. Mn. ix , 332.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,