Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रजावन्त्

प्रजावन्त् /prajāvant/
1) плодовитый, многодетный
2) плодородный

Adj., m./n./f.

m.sg.du.pl.
Nom.prajāvānprajāvantauprajāvantaḥ
Gen.prajāvataḥprajāvatoḥprajāvatām
Dat.prajāvateprajāvadbhyāmprajāvadbhyaḥ
Instr.prajāvatāprajāvadbhyāmprajāvadbhiḥ
Acc.prajāvantamprajāvantauprajāvataḥ
Abl.prajāvataḥprajāvadbhyāmprajāvadbhyaḥ
Loc.prajāvatiprajāvatoḥprajāvatsu
Voc.prajāvanprajāvantauprajāvantaḥ


f.sg.du.pl.
Nom.prajāvatāprajāvateprajāvatāḥ
Gen.prajāvatāyāḥprajāvatayoḥprajāvatānām
Dat.prajāvatāyaiprajāvatābhyāmprajāvatābhyaḥ
Instr.prajāvatayāprajāvatābhyāmprajāvatābhiḥ
Acc.prajāvatāmprajāvateprajāvatāḥ
Abl.prajāvatāyāḥprajāvatābhyāmprajāvatābhyaḥ
Loc.prajāvatāyāmprajāvatayoḥprajāvatāsu
Voc.prajāvateprajāvateprajāvatāḥ


n.sg.du.pl.
Nom.prajāvatprajāvantī, prajāvatīprajāvanti
Gen.prajāvataḥprajāvatoḥprajāvatām
Dat.prajāvateprajāvadbhyāmprajāvadbhyaḥ
Instr.prajāvatāprajāvadbhyāmprajāvadbhiḥ
Acc.prajāvatprajāvantī, prajāvatīprajāvanti
Abl.prajāvataḥprajāvadbhyāmprajāvadbhyaḥ
Loc.prajāvatiprajāvatoḥprajāvatsu
Voc.prajāvatprajāvantī, prajāvatīprajāvanti





Monier-Williams Sanskrit-English Dictionary

  प्रजावत् [ prajāvat ] [ prajā́-vat ] m. f. n. ( [ °jā́- ] ) having or granting offspring or children , prolific , fruitful Lit. RV.

   [ prajāvat m. N. of a Ṛishi and his hymn Lit. ĀśvGṛ.

   ( with the patr. [ prājāpatya ] ) supposed author of Lit. RV. x , 183 Lit. Anukr.

   [ prajāvatī f. ( [ atī ] ) pregnant Lit. BhP.

   (ifc.) bringing forth , mother of Lit. MārkP. ( cf. [ vīra- ] )

   a brother's wife Lit. Ragh.

   the wife of an elder brother Lit. L.

   N. of a tutelary deity of the Su-mantus Lit. VarP.

   of a Surâṅganā Lit. Siṃhâs.

   of the wife of Priya-vrata Lit. MārkP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,