Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शालभञ्जी

शालभञ्जी /śāla-bhañjī/ f. см. शालभञ्जिका

sg.du.pl.
Nom.śālabhañjīśālabhañjyauśālabhañjyaḥ
Gen.śālabhañjyāḥśālabhañjyoḥśālabhañjīnām
Dat.śālabhañjyaiśālabhañjībhyāmśālabhañjībhyaḥ
Instr.śālabhañjyāśālabhañjībhyāmśālabhañjībhiḥ
Acc.śālabhañjīmśālabhañjyauśālabhañjīḥ
Abl.śālabhañjyāḥśālabhañjībhyāmśālabhañjībhyaḥ
Loc.śālabhañjyāmśālabhañjyoḥśālabhañjīṣu
Voc.śālabhañjiśālabhañjyauśālabhañjyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  शालभञ्जी [ śālabhañjī ] [ śālá-bhañjī ] f. a statue (made of Śāl wood) Lit. Prab.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,