Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐण

ऐण /aiṇa/
1) относящийся к чёрной антилопе
2) происходящий от чёрной антилопы

Adj., m./n./f.

m.sg.du.pl.
Nom.aiṇaḥaiṇauaiṇāḥ
Gen.aiṇasyaaiṇayoḥaiṇānām
Dat.aiṇāyaaiṇābhyāmaiṇebhyaḥ
Instr.aiṇenaaiṇābhyāmaiṇaiḥ
Acc.aiṇamaiṇauaiṇān
Abl.aiṇātaiṇābhyāmaiṇebhyaḥ
Loc.aiṇeaiṇayoḥaiṇeṣu
Voc.aiṇaaiṇauaiṇāḥ


f.sg.du.pl.
Nom.aiṇīaiṇyauaiṇyaḥ
Gen.aiṇyāḥaiṇyoḥaiṇīnām
Dat.aiṇyaiaiṇībhyāmaiṇībhyaḥ
Instr.aiṇyāaiṇībhyāmaiṇībhiḥ
Acc.aiṇīmaiṇyauaiṇīḥ
Abl.aiṇyāḥaiṇībhyāmaiṇībhyaḥ
Loc.aiṇyāmaiṇyoḥaiṇīṣu
Voc.aiṇiaiṇyauaiṇyaḥ


n.sg.du.pl.
Nom.aiṇamaiṇeaiṇāni
Gen.aiṇasyaaiṇayoḥaiṇānām
Dat.aiṇāyaaiṇābhyāmaiṇebhyaḥ
Instr.aiṇenaaiṇābhyāmaiṇaiḥ
Acc.aiṇamaiṇeaiṇāni
Abl.aiṇātaiṇābhyāmaiṇebhyaḥ
Loc.aiṇeaiṇayoḥaiṇeṣu
Voc.aiṇaaiṇeaiṇāni





Monier-Williams Sanskrit-English Dictionary

ऐण [ aiṇa ] [ aiṇa m. f. n. ( fr. [ eṇa ] ) , produced from or belonging to the male black antelope Lit. Yājñ. i , 258 Lit. Kāś. on Lit. Pāṇ. 4-3 , 159.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,