Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चिन्मय

चिन्मय /cinmaya/ умственный, духовный

Adj., m./n./f.

m.sg.du.pl.
Nom.cinmayaḥcinmayaucinmayāḥ
Gen.cinmayasyacinmayayoḥcinmayānām
Dat.cinmayāyacinmayābhyāmcinmayebhyaḥ
Instr.cinmayenacinmayābhyāmcinmayaiḥ
Acc.cinmayamcinmayaucinmayān
Abl.cinmayātcinmayābhyāmcinmayebhyaḥ
Loc.cinmayecinmayayoḥcinmayeṣu
Voc.cinmayacinmayaucinmayāḥ


f.sg.du.pl.
Nom.cinmayācinmayecinmayāḥ
Gen.cinmayāyāḥcinmayayoḥcinmayānām
Dat.cinmayāyaicinmayābhyāmcinmayābhyaḥ
Instr.cinmayayācinmayābhyāmcinmayābhiḥ
Acc.cinmayāmcinmayecinmayāḥ
Abl.cinmayāyāḥcinmayābhyāmcinmayābhyaḥ
Loc.cinmayāyāmcinmayayoḥcinmayāsu
Voc.cinmayecinmayecinmayāḥ


n.sg.du.pl.
Nom.cinmayamcinmayecinmayāni
Gen.cinmayasyacinmayayoḥcinmayānām
Dat.cinmayāyacinmayābhyāmcinmayebhyaḥ
Instr.cinmayenacinmayābhyāmcinmayaiḥ
Acc.cinmayamcinmayecinmayāni
Abl.cinmayātcinmayābhyāmcinmayebhyaḥ
Loc.cinmayecinmayayoḥcinmayeṣu
Voc.cinmayacinmayecinmayāni





Monier-Williams Sanskrit-English Dictionary
---

  चिन्मय [ cinmaya ] [ cin-maya ] m. f. n. consisting of pure thought Lit. RāmatUp. Lit. Sarvad. ix , 71 f. Lit. Sāh. iii , 2.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,