Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिविचर

दिविचर /divi-cara/ обитающий на небе

Adj., m./n./f.

m.sg.du.pl.
Nom.divicaraḥdivicaraudivicarāḥ
Gen.divicarasyadivicarayoḥdivicarāṇām
Dat.divicarāyadivicarābhyāmdivicarebhyaḥ
Instr.divicareṇadivicarābhyāmdivicaraiḥ
Acc.divicaramdivicaraudivicarān
Abl.divicarātdivicarābhyāmdivicarebhyaḥ
Loc.divicaredivicarayoḥdivicareṣu
Voc.divicaradivicaraudivicarāḥ


f.sg.du.pl.
Nom.divicarādivicaredivicarāḥ
Gen.divicarāyāḥdivicarayoḥdivicarāṇām
Dat.divicarāyaidivicarābhyāmdivicarābhyaḥ
Instr.divicarayādivicarābhyāmdivicarābhiḥ
Acc.divicarāmdivicaredivicarāḥ
Abl.divicarāyāḥdivicarābhyāmdivicarābhyaḥ
Loc.divicarāyāmdivicarayoḥdivicarāsu
Voc.divicaredivicaredivicarāḥ


n.sg.du.pl.
Nom.divicaramdivicaredivicarāṇi
Gen.divicarasyadivicarayoḥdivicarāṇām
Dat.divicarāyadivicarābhyāmdivicarebhyaḥ
Instr.divicareṇadivicarābhyāmdivicaraiḥ
Acc.divicaramdivicaredivicarāṇi
Abl.divicarātdivicarābhyāmdivicarebhyaḥ
Loc.divicaredivicarayoḥdivicareṣu
Voc.divicaradivicaredivicarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दिविचर [ divicara ] [ diví -cara ] ( [ diví - ] ) m. f. n. moving in the sky (as a planet) Lit. AV. xix , 9 , 7.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,