Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऊर्ध्वगति

ऊर्ध्वगति /ūrdhva-gati/
1. bah. достигающий неба
2. f.
1) подъём
2) прыжок, скачок

Adj., m./n./f.

m.sg.du.pl.
Nom.ūrdhvagatiḥūrdhvagatīūrdhvagatayaḥ
Gen.ūrdhvagateḥūrdhvagatyoḥūrdhvagatīnām
Dat.ūrdhvagatayeūrdhvagatibhyāmūrdhvagatibhyaḥ
Instr.ūrdhvagatināūrdhvagatibhyāmūrdhvagatibhiḥ
Acc.ūrdhvagatimūrdhvagatīūrdhvagatīn
Abl.ūrdhvagateḥūrdhvagatibhyāmūrdhvagatibhyaḥ
Loc.ūrdhvagatauūrdhvagatyoḥūrdhvagatiṣu
Voc.ūrdhvagateūrdhvagatīūrdhvagatayaḥ


f.sg.du.pl.
Nom.ūrdhvagati_āūrdhvagati_eūrdhvagati_āḥ
Gen.ūrdhvagati_āyāḥūrdhvagati_ayoḥūrdhvagati_ānām
Dat.ūrdhvagati_āyaiūrdhvagati_ābhyāmūrdhvagati_ābhyaḥ
Instr.ūrdhvagati_ayāūrdhvagati_ābhyāmūrdhvagati_ābhiḥ
Acc.ūrdhvagati_āmūrdhvagati_eūrdhvagati_āḥ
Abl.ūrdhvagati_āyāḥūrdhvagati_ābhyāmūrdhvagati_ābhyaḥ
Loc.ūrdhvagati_āyāmūrdhvagati_ayoḥūrdhvagati_āsu
Voc.ūrdhvagati_eūrdhvagati_eūrdhvagati_āḥ


n.sg.du.pl.
Nom.ūrdhvagatiūrdhvagatinīūrdhvagatīni
Gen.ūrdhvagatinaḥūrdhvagatinoḥūrdhvagatīnām
Dat.ūrdhvagatineūrdhvagatibhyāmūrdhvagatibhyaḥ
Instr.ūrdhvagatināūrdhvagatibhyāmūrdhvagatibhiḥ
Acc.ūrdhvagatiūrdhvagatinīūrdhvagatīni
Abl.ūrdhvagatinaḥūrdhvagatibhyāmūrdhvagatibhyaḥ
Loc.ūrdhvagatiniūrdhvagatinoḥūrdhvagatiṣu
Voc.ūrdhvagatiūrdhvagatinīūrdhvagatīni




sg.du.pl.
Nom.ūrdhvagatiḥūrdhvagatīūrdhvagatayaḥ
Gen.ūrdhvagatyāḥ, ūrdhvagateḥūrdhvagatyoḥūrdhvagatīnām
Dat.ūrdhvagatyai, ūrdhvagatayeūrdhvagatibhyāmūrdhvagatibhyaḥ
Instr.ūrdhvagatyāūrdhvagatibhyāmūrdhvagatibhiḥ
Acc.ūrdhvagatimūrdhvagatīūrdhvagatīḥ
Abl.ūrdhvagatyāḥ, ūrdhvagateḥūrdhvagatibhyāmūrdhvagatibhyaḥ
Loc.ūrdhvagatyām, ūrdhvagatauūrdhvagatyoḥūrdhvagatiṣu
Voc.ūrdhvagateūrdhvagatīūrdhvagatayaḥ



Monier-Williams Sanskrit-English Dictionary

  ऊर्ध्वगति [ ūrdhvagati ] [ ūrdhvá-gati ] f. the act of going or tending upwards Lit. Suśr.

   the act of skipping , bounding Lit. Pañcat.

   [ ūrdhvagati m. f. n. going or tending upwards , reaching the heaven Lit. MBh. Lit. R.

   m. fire Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,