Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शाठ्यवन्त्

शाठ्यवन्त् /śāṭhyavant/
1) лживый
2) хитрый, коварный

Adj., m./n./f.

m.sg.du.pl.
Nom.śāṭhyavānśāṭhyavantauśāṭhyavantaḥ
Gen.śāṭhyavataḥśāṭhyavatoḥśāṭhyavatām
Dat.śāṭhyavateśāṭhyavadbhyāmśāṭhyavadbhyaḥ
Instr.śāṭhyavatāśāṭhyavadbhyāmśāṭhyavadbhiḥ
Acc.śāṭhyavantamśāṭhyavantauśāṭhyavataḥ
Abl.śāṭhyavataḥśāṭhyavadbhyāmśāṭhyavadbhyaḥ
Loc.śāṭhyavatiśāṭhyavatoḥśāṭhyavatsu
Voc.śāṭhyavanśāṭhyavantauśāṭhyavantaḥ


f.sg.du.pl.
Nom.śāṭhyavatāśāṭhyavateśāṭhyavatāḥ
Gen.śāṭhyavatāyāḥśāṭhyavatayoḥśāṭhyavatānām
Dat.śāṭhyavatāyaiśāṭhyavatābhyāmśāṭhyavatābhyaḥ
Instr.śāṭhyavatayāśāṭhyavatābhyāmśāṭhyavatābhiḥ
Acc.śāṭhyavatāmśāṭhyavateśāṭhyavatāḥ
Abl.śāṭhyavatāyāḥśāṭhyavatābhyāmśāṭhyavatābhyaḥ
Loc.śāṭhyavatāyāmśāṭhyavatayoḥśāṭhyavatāsu
Voc.śāṭhyavateśāṭhyavateśāṭhyavatāḥ


n.sg.du.pl.
Nom.śāṭhyavatśāṭhyavantī, śāṭhyavatīśāṭhyavanti
Gen.śāṭhyavataḥśāṭhyavatoḥśāṭhyavatām
Dat.śāṭhyavateśāṭhyavadbhyāmśāṭhyavadbhyaḥ
Instr.śāṭhyavatāśāṭhyavadbhyāmśāṭhyavadbhiḥ
Acc.śāṭhyavatśāṭhyavantī, śāṭhyavatīśāṭhyavanti
Abl.śāṭhyavataḥśāṭhyavadbhyāmśāṭhyavadbhyaḥ
Loc.śāṭhyavatiśāṭhyavatoḥśāṭhyavatsu
Voc.śāṭhyavatśāṭhyavantī, śāṭhyavatīśāṭhyavanti





Monier-Williams Sanskrit-English Dictionary

  शाठ्यवत् [ śāṭhyavat ] [ śāṭhya-vat ] m. f. n. deceitful , wicked , dishonest Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,