Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लब्ध

लब्ध /labdha/ pp. от लभ्

Adj., m./n./f.

m.sg.du.pl.
Nom.labdhaḥlabdhaulabdhāḥ
Gen.labdhasyalabdhayoḥlabdhānām
Dat.labdhāyalabdhābhyāmlabdhebhyaḥ
Instr.labdhenalabdhābhyāmlabdhaiḥ
Acc.labdhamlabdhaulabdhān
Abl.labdhātlabdhābhyāmlabdhebhyaḥ
Loc.labdhelabdhayoḥlabdheṣu
Voc.labdhalabdhaulabdhāḥ


f.sg.du.pl.
Nom.labdhālabdhelabdhāḥ
Gen.labdhāyāḥlabdhayoḥlabdhānām
Dat.labdhāyailabdhābhyāmlabdhābhyaḥ
Instr.labdhayālabdhābhyāmlabdhābhiḥ
Acc.labdhāmlabdhelabdhāḥ
Abl.labdhāyāḥlabdhābhyāmlabdhābhyaḥ
Loc.labdhāyāmlabdhayoḥlabdhāsu
Voc.labdhelabdhelabdhāḥ


n.sg.du.pl.
Nom.labdhamlabdhelabdhāni
Gen.labdhasyalabdhayoḥlabdhānām
Dat.labdhāyalabdhābhyāmlabdhebhyaḥ
Instr.labdhenalabdhābhyāmlabdhaiḥ
Acc.labdhamlabdhelabdhāni
Abl.labdhātlabdhābhyāmlabdhebhyaḥ
Loc.labdhelabdhayoḥlabdheṣu
Voc.labdhalabdhelabdhāni





Monier-Williams Sanskrit-English Dictionary
---

 लब्ध [ labdha ] [ labdha ] m. f. n. taken , seized , caught , met with , found

  got at , arrived (as a moment) Lit. Kathās.

  obtained (as a quotient in division) Lit. Col. ( cf. [ labdhi ] )

  [ labdhā ] f. N. of a partic. heroine Lit. L.

  a woman whose husband or lover is faithless Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,