Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निःसत्त्व

निःसत्त्व /niḥsattva/
1) малодушный; немужественный
2) слабый, бессильный
3) несчастный; достойный сожаления
4) жалкий; презрённый

Adj., m./n./f.

m.sg.du.pl.
Nom.niḥsattvaḥniḥsattvauniḥsattvāḥ
Gen.niḥsattvasyaniḥsattvayoḥniḥsattvānām
Dat.niḥsattvāyaniḥsattvābhyāmniḥsattvebhyaḥ
Instr.niḥsattvenaniḥsattvābhyāmniḥsattvaiḥ
Acc.niḥsattvamniḥsattvauniḥsattvān
Abl.niḥsattvātniḥsattvābhyāmniḥsattvebhyaḥ
Loc.niḥsattveniḥsattvayoḥniḥsattveṣu
Voc.niḥsattvaniḥsattvauniḥsattvāḥ


f.sg.du.pl.
Nom.niḥsattvāniḥsattveniḥsattvāḥ
Gen.niḥsattvāyāḥniḥsattvayoḥniḥsattvānām
Dat.niḥsattvāyainiḥsattvābhyāmniḥsattvābhyaḥ
Instr.niḥsattvayāniḥsattvābhyāmniḥsattvābhiḥ
Acc.niḥsattvāmniḥsattveniḥsattvāḥ
Abl.niḥsattvāyāḥniḥsattvābhyāmniḥsattvābhyaḥ
Loc.niḥsattvāyāmniḥsattvayoḥniḥsattvāsu
Voc.niḥsattveniḥsattveniḥsattvāḥ


n.sg.du.pl.
Nom.niḥsattvamniḥsattveniḥsattvāni
Gen.niḥsattvasyaniḥsattvayoḥniḥsattvānām
Dat.niḥsattvāyaniḥsattvābhyāmniḥsattvebhyaḥ
Instr.niḥsattvenaniḥsattvābhyāmniḥsattvaiḥ
Acc.niḥsattvamniḥsattveniḥsattvāni
Abl.niḥsattvātniḥsattvābhyāmniḥsattvebhyaḥ
Loc.niḥsattveniḥsattvayoḥniḥsattveṣu
Voc.niḥsattvaniḥsattveniḥsattvāni





Monier-Williams Sanskrit-English Dictionary
---

  निःसत्त्व [ niḥsattva ] [ niḥ-sattva ] m. f. n. without existence , unsubstantial ( [ -tva ] n. ) Lit. Vajracch.

   unenergetic , weak , impotent , wretched , miserable ( [ -tā ] f. ) Lit. MBh. Lit. Kāv.

   deprived of living beings Lit. Pañc.

   insignificant , mean , low Lit. W.

   [ niḥsattva ] n. want of power or energy , insignificance

   non-existence Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,