Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

छाग

छाग /chāga/
1. козлиный
2. m. козёл

Adj., m./n./f.

m.sg.du.pl.
Nom.chāgaḥchāgauchāgāḥ
Gen.chāgasyachāgayoḥchāgānām
Dat.chāgāyachāgābhyāmchāgebhyaḥ
Instr.chāgenachāgābhyāmchāgaiḥ
Acc.chāgamchāgauchāgān
Abl.chāgātchāgābhyāmchāgebhyaḥ
Loc.chāgechāgayoḥchāgeṣu
Voc.chāgachāgauchāgāḥ


f.sg.du.pl.
Nom.chāgāchāgechāgāḥ
Gen.chāgāyāḥchāgayoḥchāgānām
Dat.chāgāyaichāgābhyāmchāgābhyaḥ
Instr.chāgayāchāgābhyāmchāgābhiḥ
Acc.chāgāmchāgechāgāḥ
Abl.chāgāyāḥchāgābhyāmchāgābhyaḥ
Loc.chāgāyāmchāgayoḥchāgāsu
Voc.chāgechāgechāgāḥ


n.sg.du.pl.
Nom.chāgamchāgechāgāni
Gen.chāgasyachāgayoḥchāgānām
Dat.chāgāyachāgābhyāmchāgebhyaḥ
Instr.chāgenachāgābhyāmchāgaiḥ
Acc.chāgamchāgechāgāni
Abl.chāgātchāgābhyāmchāgebhyaḥ
Loc.chāgechāgayoḥchāgeṣu
Voc.chāgachāgechāgāni




существительное, м.р.

sg.du.pl.
Nom.chāgaḥchāgauchāgāḥ
Gen.chāgasyachāgayoḥchāgānām
Dat.chāgāyachāgābhyāmchāgebhyaḥ
Instr.chāgenachāgābhyāmchāgaiḥ
Acc.chāgamchāgauchāgān
Abl.chāgātchāgābhyāmchāgebhyaḥ
Loc.chāgechāgayoḥchāgeṣu
Voc.chāgachāgauchāgāḥ



Monier-Williams Sanskrit-English Dictionary
---

छाग [ chāga ] [ chā́ga m. = [ chaga ] ( " limping " ? , of 1 ) a he-goat Lit. RV. i , 162 , 3 : Lit. VS. xix , xxi Lit. ŚBr. v Lit. KātyŚr. Lit. Mn.

the sign Aries Lit. VarBṛ. v , 5

N. of one of Śiva's attendants Lit. L. Sch.

[ chāga m. f. n. coming from a goat or she-goat Lit. Yājñ. i , 257 Lit. Car. Lit. Suśr.

[ chāgā f. a she-goat Lit. ŚBr. iii Lit. ŚāṅkhBr. vii , 10

[ chāgī f. id Lit. Kathās. lxxi , 273.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,