Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वविद्

विश्वविद् /viśva-vid/ всеведущий, мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.viśvavitviśvavidauviśvavidaḥ
Gen.viśvavidaḥviśvavidoḥviśvavidām
Dat.viśvavideviśvavidbhyāmviśvavidbhyaḥ
Instr.viśvavidāviśvavidbhyāmviśvavidbhiḥ
Acc.viśvavidamviśvavidauviśvavidaḥ
Abl.viśvavidaḥviśvavidbhyāmviśvavidbhyaḥ
Loc.viśvavidiviśvavidoḥviśvavitsu
Voc.viśvavitviśvavidauviśvavidaḥ


f.sg.du.pl.
Nom.viśvavidāviśvavideviśvavidāḥ
Gen.viśvavidāyāḥviśvavidayoḥviśvavidānām
Dat.viśvavidāyaiviśvavidābhyāmviśvavidābhyaḥ
Instr.viśvavidayāviśvavidābhyāmviśvavidābhiḥ
Acc.viśvavidāmviśvavideviśvavidāḥ
Abl.viśvavidāyāḥviśvavidābhyāmviśvavidābhyaḥ
Loc.viśvavidāyāmviśvavidayoḥviśvavidāsu
Voc.viśvavideviśvavideviśvavidāḥ


n.sg.du.pl.
Nom.viśvavitviśvavidīviśvavindi
Gen.viśvavidaḥviśvavidoḥviśvavidām
Dat.viśvavideviśvavidbhyāmviśvavidbhyaḥ
Instr.viśvavidāviśvavidbhyāmviśvavidbhiḥ
Acc.viśvavitviśvavidīviśvavindi
Abl.viśvavidaḥviśvavidbhyāmviśvavidbhyaḥ
Loc.viśvavidiviśvavidoḥviśvavitsu
Voc.viśvavitviśvavidīviśvavindi





Monier-Williams Sanskrit-English Dictionary
---

  विश्वविद् [ viśvavid ] [ ví śva-ví d ]1 m. f. n. knowing everything , omniscient Lit. RV. Lit. TS. Lit. ŚvetUp. -2.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,