Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमति

विमति /vimati/
1.
1) ограниченный, недалёкий
2) расходящийся во мнениях
2. f.
1) разногласие, несогласие с (Loc. )
2) принятие во внимание
3) неприязнь; отвращение
4) сомнение
5) ошибка

Adj., m./n./f.

m.sg.du.pl.
Nom.vimatiḥvimatīvimatayaḥ
Gen.vimateḥvimatyoḥvimatīnām
Dat.vimatayevimatibhyāmvimatibhyaḥ
Instr.vimatināvimatibhyāmvimatibhiḥ
Acc.vimatimvimatīvimatīn
Abl.vimateḥvimatibhyāmvimatibhyaḥ
Loc.vimatauvimatyoḥvimatiṣu
Voc.vimatevimatīvimatayaḥ


f.sg.du.pl.
Nom.vimati_āvimati_evimati_āḥ
Gen.vimati_āyāḥvimati_ayoḥvimati_ānām
Dat.vimati_āyaivimati_ābhyāmvimati_ābhyaḥ
Instr.vimati_ayāvimati_ābhyāmvimati_ābhiḥ
Acc.vimati_āmvimati_evimati_āḥ
Abl.vimati_āyāḥvimati_ābhyāmvimati_ābhyaḥ
Loc.vimati_āyāmvimati_ayoḥvimati_āsu
Voc.vimati_evimati_evimati_āḥ


n.sg.du.pl.
Nom.vimativimatinīvimatīni
Gen.vimatinaḥvimatinoḥvimatīnām
Dat.vimatinevimatibhyāmvimatibhyaḥ
Instr.vimatināvimatibhyāmvimatibhiḥ
Acc.vimativimatinīvimatīni
Abl.vimatinaḥvimatibhyāmvimatibhyaḥ
Loc.vimatinivimatinoḥvimatiṣu
Voc.vimativimatinīvimatīni




sg.du.pl.
Nom.vimatiḥvimatīvimatayaḥ
Gen.vimatyāḥ, vimateḥvimatyoḥvimatīnām
Dat.vimatyai, vimatayevimatibhyāmvimatibhyaḥ
Instr.vimatyāvimatibhyāmvimatibhiḥ
Acc.vimatimvimatīvimatīḥ
Abl.vimatyāḥ, vimateḥvimatibhyāmvimatibhyaḥ
Loc.vimatyām, vimatauvimatyoḥvimatiṣu
Voc.vimatevimatīvimatayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  विमति [ vimati ] [ vi-mati ] m. f. n. of different opinion g. [ dṛḍhādi ]

   [ vimati ] f. difference of opinion. dissent , disagreement about (loc.) Lit. Pāṇ. Lit. Naish. Lit. Sāh.

   dislike , aversion Lit. R.

   doubt , uncertainty , error Lit. Lalit. Lit. Saddh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,