Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महामणि

महामणि /mahā-maṇi/ m. драгоценный камень

существительное, м.р.

sg.du.pl.
Nom.mahāmaṇiḥmahāmaṇīmahāmaṇayaḥ
Gen.mahāmaṇeḥmahāmaṇyoḥmahāmaṇīnām
Dat.mahāmaṇayemahāmaṇibhyāmmahāmaṇibhyaḥ
Instr.mahāmaṇināmahāmaṇibhyāmmahāmaṇibhiḥ
Acc.mahāmaṇimmahāmaṇīmahāmaṇīn
Abl.mahāmaṇeḥmahāmaṇibhyāmmahāmaṇibhyaḥ
Loc.mahāmaṇaumahāmaṇyoḥmahāmaṇiṣu
Voc.mahāmaṇemahāmaṇīmahāmaṇayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  महामणि [ mahāmaṇi ] [ mahā́-maṇi ] m. a costly gem , precious jewel Lit. MBh. Lit. Śak. Lit. BhP.

   N. of Śiva Lit. Śivag.

   of a king Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,