Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुयशस्

सुयशस् /su-yaśas/ bah. великолепный, прекрасный

Adj., m./n./f.

m.sg.du.pl.
Nom.suyaśāḥsuyaśasausuyaśasaḥ
Gen.suyaśasaḥsuyaśasoḥsuyaśasām
Dat.suyaśasesuyaśobhyāmsuyaśobhyaḥ
Instr.suyaśasāsuyaśobhyāmsuyaśobhiḥ
Acc.suyaśasamsuyaśasausuyaśasaḥ
Abl.suyaśasaḥsuyaśobhyāmsuyaśobhyaḥ
Loc.suyaśasisuyaśasoḥsuyaśaḥsu
Voc.suyaśaḥsuyaśasausuyaśasaḥ


f.sg.du.pl.
Nom.suyaśasāsuyaśasesuyaśasāḥ
Gen.suyaśasāyāḥsuyaśasayoḥsuyaśasānām
Dat.suyaśasāyaisuyaśasābhyāmsuyaśasābhyaḥ
Instr.suyaśasayāsuyaśasābhyāmsuyaśasābhiḥ
Acc.suyaśasāmsuyaśasesuyaśasāḥ
Abl.suyaśasāyāḥsuyaśasābhyāmsuyaśasābhyaḥ
Loc.suyaśasāyāmsuyaśasayoḥsuyaśasāsu
Voc.suyaśasesuyaśasesuyaśasāḥ


n.sg.du.pl.
Nom.suyaśaḥsuyaśasīsuyaśāṃsi
Gen.suyaśasaḥsuyaśasoḥsuyaśasām
Dat.suyaśasesuyaśobhyāmsuyaśobhyaḥ
Instr.suyaśasāsuyaśobhyāmsuyaśobhiḥ
Acc.suyaśaḥsuyaśasīsuyaśāṃsi
Abl.suyaśasaḥsuyaśobhyāmsuyaśobhyaḥ
Loc.suyaśasisuyaśasoḥsuyaśaḥsu
Voc.suyaśaḥsuyaśasīsuyaśāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  सुयशस् [ suyaśas ] [ su-yaśas ] n. glorious fame Lit. Bcar.

   [ suyaśas ] m. f. n. very famous ( compar. [ -tara ] ) Lit. SV. Lit. BhP.

   m. N. of a son of Aśoka-vardhana Lit. Pur.

   f. N. of a wife of Divo-dāsa Lit. Hariv.

   of the mother of an Arhat Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,