Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धनसंचय

धनसंचय /dhana-saṁcaya/ m. накопление богатства

существительное, м.р.

sg.du.pl.
Nom.dhanasañcayaḥdhanasañcayaudhanasañcayāḥ
Gen.dhanasañcayasyadhanasañcayayoḥdhanasañcayānām
Dat.dhanasañcayāyadhanasañcayābhyāmdhanasañcayebhyaḥ
Instr.dhanasañcayenadhanasañcayābhyāmdhanasañcayaiḥ
Acc.dhanasañcayamdhanasañcayaudhanasañcayān
Abl.dhanasañcayātdhanasañcayābhyāmdhanasañcayebhyaḥ
Loc.dhanasañcayedhanasañcayayoḥdhanasañcayeṣu
Voc.dhanasañcayadhanasañcayaudhanasañcayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  धनसंचय [ dhanasaṃcaya ] [ dhána-saṃcaya ] m. ( Lit. Mn.) collection of money , riches.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,