Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्णिमा

पूर्णिमा /pūrṇimā/ f. день полнолуния

sg.du.pl.
Nom.pūrṇimāpūrṇimepūrṇimāḥ
Gen.pūrṇimāyāḥpūrṇimayoḥpūrṇimānām
Dat.pūrṇimāyaipūrṇimābhyāmpūrṇimābhyaḥ
Instr.pūrṇimayāpūrṇimābhyāmpūrṇimābhiḥ
Acc.pūrṇimāmpūrṇimepūrṇimāḥ
Abl.pūrṇimāyāḥpūrṇimābhyāmpūrṇimābhyaḥ
Loc.pūrṇimāyāmpūrṇimayoḥpūrṇimāsu
Voc.pūrṇimepūrṇimepūrṇimāḥ



Monier-Williams Sanskrit-English Dictionary
---

 पूर्णिमा [ pūrṇimā ] [ pūrṇimā ] f. the night or day of full moon Lit. Rājat. Lit. Sūryas.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,