Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तुषार

तुषार /tuṣāra/
1. холодный
2. m.
1) мороз
2) снег; иней; роса

Adj., m./n./f.

m.sg.du.pl.
Nom.tuṣāraḥtuṣārautuṣārāḥ
Gen.tuṣārasyatuṣārayoḥtuṣārāṇām
Dat.tuṣārāyatuṣārābhyāmtuṣārebhyaḥ
Instr.tuṣāreṇatuṣārābhyāmtuṣāraiḥ
Acc.tuṣāramtuṣārautuṣārān
Abl.tuṣārāttuṣārābhyāmtuṣārebhyaḥ
Loc.tuṣāretuṣārayoḥtuṣāreṣu
Voc.tuṣāratuṣārautuṣārāḥ


f.sg.du.pl.
Nom.tuṣārātuṣāretuṣārāḥ
Gen.tuṣārāyāḥtuṣārayoḥtuṣārāṇām
Dat.tuṣārāyaituṣārābhyāmtuṣārābhyaḥ
Instr.tuṣārayātuṣārābhyāmtuṣārābhiḥ
Acc.tuṣārāmtuṣāretuṣārāḥ
Abl.tuṣārāyāḥtuṣārābhyāmtuṣārābhyaḥ
Loc.tuṣārāyāmtuṣārayoḥtuṣārāsu
Voc.tuṣāretuṣāretuṣārāḥ


n.sg.du.pl.
Nom.tuṣāramtuṣāretuṣārāṇi
Gen.tuṣārasyatuṣārayoḥtuṣārāṇām
Dat.tuṣārāyatuṣārābhyāmtuṣārebhyaḥ
Instr.tuṣāreṇatuṣārābhyāmtuṣāraiḥ
Acc.tuṣāramtuṣāretuṣārāṇi
Abl.tuṣārāttuṣārābhyāmtuṣārebhyaḥ
Loc.tuṣāretuṣārayoḥtuṣāreṣu
Voc.tuṣāratuṣāretuṣārāṇi




существительное, м.р.

sg.du.pl.
Nom.tuṣāraḥtuṣārautuṣārāḥ
Gen.tuṣārasyatuṣārayoḥtuṣārāṇām
Dat.tuṣārāyatuṣārābhyāmtuṣārebhyaḥ
Instr.tuṣāreṇatuṣārābhyāmtuṣāraiḥ
Acc.tuṣāramtuṣārautuṣārān
Abl.tuṣārāttuṣārābhyāmtuṣārebhyaḥ
Loc.tuṣāretuṣārayoḥtuṣāreṣu
Voc.tuṣāratuṣārautuṣārāḥ



Monier-Williams Sanskrit-English Dictionary
---

तुषार [ tuṣāra ] [ tuṣāra ] m. f. n. cold , frigid Lit. Ragh. Lit. Naish.

[ tuṣāra ] m. sg. and pl. frost , cold , snow , mist , dew , thin rain Lit. MBh.

= [ -kaṇa ] Lit. Śiś. vi , 24

camphor Lit. Bhpr.

pl. for [ tukh ] .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,