Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुहन

सुहन /su-hana/ легкоодолимый

Adj., m./n./f.

m.sg.du.pl.
Nom.suhanaḥsuhanausuhanāḥ
Gen.suhanasyasuhanayoḥsuhanānām
Dat.suhanāyasuhanābhyāmsuhanebhyaḥ
Instr.suhanenasuhanābhyāmsuhanaiḥ
Acc.suhanamsuhanausuhanān
Abl.suhanātsuhanābhyāmsuhanebhyaḥ
Loc.suhanesuhanayoḥsuhaneṣu
Voc.suhanasuhanausuhanāḥ


f.sg.du.pl.
Nom.suhanāsuhanesuhanāḥ
Gen.suhanāyāḥsuhanayoḥsuhanānām
Dat.suhanāyaisuhanābhyāmsuhanābhyaḥ
Instr.suhanayāsuhanābhyāmsuhanābhiḥ
Acc.suhanāmsuhanesuhanāḥ
Abl.suhanāyāḥsuhanābhyāmsuhanābhyaḥ
Loc.suhanāyāmsuhanayoḥsuhanāsu
Voc.suhanesuhanesuhanāḥ


n.sg.du.pl.
Nom.suhanamsuhanesuhanāni
Gen.suhanasyasuhanayoḥsuhanānām
Dat.suhanāyasuhanābhyāmsuhanebhyaḥ
Instr.suhanenasuhanābhyāmsuhanaiḥ
Acc.suhanamsuhanesuhanāni
Abl.suhanātsuhanābhyāmsuhanebhyaḥ
Loc.suhanesuhanayoḥsuhaneṣu
Voc.suhanasuhanesuhanāni





Monier-Williams Sanskrit-English Dictionary

---

  सुहन [ suhana ] [ su-hána ] m. f. n. easy to be slain or killed Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,