Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चन्द्रवन्त्

चन्द्रवन्त् /candravant/ лунный

Adj., m./n./f.

m.sg.du.pl.
Nom.candravāncandravantaucandravantaḥ
Gen.candravataḥcandravatoḥcandravatām
Dat.candravatecandravadbhyāmcandravadbhyaḥ
Instr.candravatācandravadbhyāmcandravadbhiḥ
Acc.candravantamcandravantaucandravataḥ
Abl.candravataḥcandravadbhyāmcandravadbhyaḥ
Loc.candravaticandravatoḥcandravatsu
Voc.candravancandravantaucandravantaḥ


f.sg.du.pl.
Nom.candravatācandravatecandravatāḥ
Gen.candravatāyāḥcandravatayoḥcandravatānām
Dat.candravatāyaicandravatābhyāmcandravatābhyaḥ
Instr.candravatayācandravatābhyāmcandravatābhiḥ
Acc.candravatāmcandravatecandravatāḥ
Abl.candravatāyāḥcandravatābhyāmcandravatābhyaḥ
Loc.candravatāyāmcandravatayoḥcandravatāsu
Voc.candravatecandravatecandravatāḥ


n.sg.du.pl.
Nom.candravatcandravantī, candravatīcandravanti
Gen.candravataḥcandravatoḥcandravatām
Dat.candravatecandravadbhyāmcandravadbhyaḥ
Instr.candravatācandravadbhyāmcandravadbhiḥ
Acc.candravatcandravantī, candravatīcandravanti
Abl.candravataḥcandravadbhyāmcandravadbhyaḥ
Loc.candravaticandravatoḥcandravatsu
Voc.candravatcandravantī, candravatīcandravanti





Monier-Williams Sanskrit-English Dictionary

  चन्द्रवत् [ candravat ] [ candrá-vat ] m. f. n. ( [ °drá- ] ) illuminated by the moon Lit. Ghaṭ. 2 Lit. Kathās.

   abounding in gold Lit. RV. iii , 30 , 20 ; v , 57 , 7 Lit. TBr. ii

   [ candravatī f. ( [ tī ] ) N. of a daughter of Su-nābha and wife of Gada Lit. Hariv. 8762 and 8779

   of a princess Lit. BhavP. Lit. Pañcat. ii , 4 , 1/2

   of the wife of a potter Lit. Rājat. i , 323

   of several other women Lit. Kathās.

   of a town Lit. Śukas. ( cf. [ °drā-v° ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,