Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृष्णवर्त्मन्

कृष्णवर्त्मन् /kṛṣṇa-vartman/ m. огонь; пожар (букв. оставляющий чёрный след)

существительное, м.р.

sg.du.pl.
Nom.kṛṣṇavartmākṛṣṇavartmānaukṛṣṇavartmānaḥ
Gen.kṛṣṇavartmanaḥkṛṣṇavartmanoḥkṛṣṇavartmanām
Dat.kṛṣṇavartmanekṛṣṇavartmabhyāmkṛṣṇavartmabhyaḥ
Instr.kṛṣṇavartmanākṛṣṇavartmabhyāmkṛṣṇavartmabhiḥ
Acc.kṛṣṇavartmānamkṛṣṇavartmānaukṛṣṇavartmanaḥ
Abl.kṛṣṇavartmanaḥkṛṣṇavartmabhyāmkṛṣṇavartmabhyaḥ
Loc.kṛṣṇavartmanikṛṣṇavartmanoḥkṛṣṇavartmasu
Voc.kṛṣṇavartmankṛṣṇavartmānaukṛṣṇavartmānaḥ



Monier-Williams Sanskrit-English Dictionary
---

  कृष्णवर्त्मन् [ kṛṣṇavartman ] [ kṛṣṇá-vartman ] m. " whose way is black " , fire Lit. Mn. ii , 94 Lit. MBh. Lit. R. Lit. Ragh. xi , 42

   the marking-nut plant (Plumbago Zeylanica) Lit. L.

   N. of Rāhu Lit. L.

   a man of evil conduct , low man , outcast , black-guard Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,