Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतमति

कृतमति /kṛta-mati/ bah. решительный, твёрдый, смелый

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtamatiḥkṛtamatīkṛtamatayaḥ
Gen.kṛtamateḥkṛtamatyoḥkṛtamatīnām
Dat.kṛtamatayekṛtamatibhyāmkṛtamatibhyaḥ
Instr.kṛtamatinākṛtamatibhyāmkṛtamatibhiḥ
Acc.kṛtamatimkṛtamatīkṛtamatīn
Abl.kṛtamateḥkṛtamatibhyāmkṛtamatibhyaḥ
Loc.kṛtamataukṛtamatyoḥkṛtamatiṣu
Voc.kṛtamatekṛtamatīkṛtamatayaḥ


f.sg.du.pl.
Nom.kṛtamati_ākṛtamati_ekṛtamati_āḥ
Gen.kṛtamati_āyāḥkṛtamati_ayoḥkṛtamati_ānām
Dat.kṛtamati_āyaikṛtamati_ābhyāmkṛtamati_ābhyaḥ
Instr.kṛtamati_ayākṛtamati_ābhyāmkṛtamati_ābhiḥ
Acc.kṛtamati_āmkṛtamati_ekṛtamati_āḥ
Abl.kṛtamati_āyāḥkṛtamati_ābhyāmkṛtamati_ābhyaḥ
Loc.kṛtamati_āyāmkṛtamati_ayoḥkṛtamati_āsu
Voc.kṛtamati_ekṛtamati_ekṛtamati_āḥ


n.sg.du.pl.
Nom.kṛtamatikṛtamatinīkṛtamatīni
Gen.kṛtamatinaḥkṛtamatinoḥkṛtamatīnām
Dat.kṛtamatinekṛtamatibhyāmkṛtamatibhyaḥ
Instr.kṛtamatinākṛtamatibhyāmkṛtamatibhiḥ
Acc.kṛtamatikṛtamatinīkṛtamatīni
Abl.kṛtamatinaḥkṛtamatibhyāmkṛtamatibhyaḥ
Loc.kṛtamatinikṛtamatinoḥkṛtamatiṣu
Voc.kṛtamatikṛtamatinīkṛtamatīni





Monier-Williams Sanskrit-English Dictionary

  कृतमति [ kṛtamati ] [ kṛtá-mati ] m. f. n. one who has taken a resolution , who has resolved upon anything Lit. MBh. xiii , 2211.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,