Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्रूण

भ्रूण /bhrūṇa/
1. n. эмбрион, зародыш
2. m. учёный брахман

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhrūṇambhrūṇebhrūṇāni
Gen.bhrūṇasyabhrūṇayoḥbhrūṇānām
Dat.bhrūṇāyabhrūṇābhyāmbhrūṇebhyaḥ
Instr.bhrūṇenabhrūṇābhyāmbhrūṇaiḥ
Acc.bhrūṇambhrūṇebhrūṇāni
Abl.bhrūṇātbhrūṇābhyāmbhrūṇebhyaḥ
Loc.bhrūṇebhrūṇayoḥbhrūṇeṣu
Voc.bhrūṇabhrūṇebhrūṇāni


существительное, м.р.

sg.du.pl.
Nom.bhrūṇaḥbhrūṇaubhrūṇāḥ
Gen.bhrūṇasyabhrūṇayoḥbhrūṇānām
Dat.bhrūṇāyabhrūṇābhyāmbhrūṇebhyaḥ
Instr.bhrūṇenabhrūṇābhyāmbhrūṇaiḥ
Acc.bhrūṇambhrūṇaubhrūṇān
Abl.bhrūṇātbhrūṇābhyāmbhrūṇebhyaḥ
Loc.bhrūṇebhrūṇayoḥbhrūṇeṣu
Voc.bhrūṇabhrūṇaubhrūṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

भ्रूण [ bhrūṇa ] [ bhrūṇá ] n. ( for [ bhūrṇa ] , fr. √ [ bhṛ ] ) an embryo Lit. RV. x , 155 , 2

[ bhrūṇa ] m. a child , boy Lit. L.

a very learned Brāhman Lit. Hcat.

a pregnant woman (= [ garbhiṇī ] ) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,