Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसह

प्रसह /prasaha/
1.
1) переносящий, терпящий
2) противостоящий
2. m.
1) перенесение
2) сопротивление

Adj., m./n./f.

m.sg.du.pl.
Nom.prasahaḥprasahauprasahāḥ
Gen.prasahasyaprasahayoḥprasahānām
Dat.prasahāyaprasahābhyāmprasahebhyaḥ
Instr.prasahenaprasahābhyāmprasahaiḥ
Acc.prasahamprasahauprasahān
Abl.prasahātprasahābhyāmprasahebhyaḥ
Loc.prasaheprasahayoḥprasaheṣu
Voc.prasahaprasahauprasahāḥ


f.sg.du.pl.
Nom.prasahāprasaheprasahāḥ
Gen.prasahāyāḥprasahayoḥprasahānām
Dat.prasahāyaiprasahābhyāmprasahābhyaḥ
Instr.prasahayāprasahābhyāmprasahābhiḥ
Acc.prasahāmprasaheprasahāḥ
Abl.prasahāyāḥprasahābhyāmprasahābhyaḥ
Loc.prasahāyāmprasahayoḥprasahāsu
Voc.prasaheprasaheprasahāḥ


n.sg.du.pl.
Nom.prasahamprasaheprasahāni
Gen.prasahasyaprasahayoḥprasahānām
Dat.prasahāyaprasahābhyāmprasahebhyaḥ
Instr.prasahenaprasahābhyāmprasahaiḥ
Acc.prasahamprasaheprasahāni
Abl.prasahātprasahābhyāmprasahebhyaḥ
Loc.prasaheprasahayoḥprasaheṣu
Voc.prasahaprasaheprasahāni




существительное, м.р.

sg.du.pl.
Nom.prasahaḥprasahauprasahāḥ
Gen.prasahasyaprasahayoḥprasahānām
Dat.prasahāyaprasahābhyāmprasahebhyaḥ
Instr.prasahenaprasahābhyāmprasahaiḥ
Acc.prasahamprasahauprasahān
Abl.prasahātprasahābhyāmprasahebhyaḥ
Loc.prasaheprasahayoḥprasaheṣu
Voc.prasahaprasahauprasahāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्रसह [ prasaha ] [ pra-saha ] m. f. n. (ifc.) enduring withstanding Lit. Kām.

   [ prasaha ] m. endurance , resistance (see [ duṣ-pr ] )

   a beast or bird of prey Lit. Car. Lit. Suśr.

   [ prasahā ] f. Solanum Indicum Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,