Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धैर्यवन्त्

धैर्यवन्त् /dhairyavant/ стойкий; мужественный

Adj., m./n./f.

m.sg.du.pl.
Nom.dhairyavāndhairyavantaudhairyavantaḥ
Gen.dhairyavataḥdhairyavatoḥdhairyavatām
Dat.dhairyavatedhairyavadbhyāmdhairyavadbhyaḥ
Instr.dhairyavatādhairyavadbhyāmdhairyavadbhiḥ
Acc.dhairyavantamdhairyavantaudhairyavataḥ
Abl.dhairyavataḥdhairyavadbhyāmdhairyavadbhyaḥ
Loc.dhairyavatidhairyavatoḥdhairyavatsu
Voc.dhairyavandhairyavantaudhairyavantaḥ


f.sg.du.pl.
Nom.dhairyavatādhairyavatedhairyavatāḥ
Gen.dhairyavatāyāḥdhairyavatayoḥdhairyavatānām
Dat.dhairyavatāyaidhairyavatābhyāmdhairyavatābhyaḥ
Instr.dhairyavatayādhairyavatābhyāmdhairyavatābhiḥ
Acc.dhairyavatāmdhairyavatedhairyavatāḥ
Abl.dhairyavatāyāḥdhairyavatābhyāmdhairyavatābhyaḥ
Loc.dhairyavatāyāmdhairyavatayoḥdhairyavatāsu
Voc.dhairyavatedhairyavatedhairyavatāḥ


n.sg.du.pl.
Nom.dhairyavatdhairyavantī, dhairyavatīdhairyavanti
Gen.dhairyavataḥdhairyavatoḥdhairyavatām
Dat.dhairyavatedhairyavadbhyāmdhairyavadbhyaḥ
Instr.dhairyavatādhairyavadbhyāmdhairyavadbhiḥ
Acc.dhairyavatdhairyavantī, dhairyavatīdhairyavanti
Abl.dhairyavataḥdhairyavadbhyāmdhairyavadbhyaḥ
Loc.dhairyavatidhairyavatoḥdhairyavatsu
Voc.dhairyavatdhairyavantī, dhairyavatīdhairyavanti





Monier-Williams Sanskrit-English Dictionary

  धैर्यवत् [ dhairyavat ] [ dhairya-vat ] ( Lit. R. Lit. Rājat.) m. f. n. possessed of firmness or patience , firm , steady.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,