Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अप्राधान्य

अप्राधान्य /aprādhānya/ n. подчинённое положение, зависимость

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aprādhānyamaprādhānyeaprādhānyāni
Gen.aprādhānyasyaaprādhānyayoḥaprādhānyānām
Dat.aprādhānyāyaaprādhānyābhyāmaprādhānyebhyaḥ
Instr.aprādhānyenaaprādhānyābhyāmaprādhānyaiḥ
Acc.aprādhānyamaprādhānyeaprādhānyāni
Abl.aprādhānyātaprādhānyābhyāmaprādhānyebhyaḥ
Loc.aprādhānyeaprādhānyayoḥaprādhānyeṣu
Voc.aprādhānyaaprādhānyeaprādhānyāni



Monier-Williams Sanskrit-English Dictionary

अप्राधान्य [ aprādhānya ] [ a-prādhānya ] n. non-superiority , inferiority , subordination.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,