Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शान्तरजस्

शान्तरजस् /śānta-rajas/ bah. беспыльный

Adj., m./n./f.

m.sg.du.pl.
Nom.śāntarajāḥśāntarajasauśāntarajasaḥ
Gen.śāntarajasaḥśāntarajasoḥśāntarajasām
Dat.śāntarajaseśāntarajobhyāmśāntarajobhyaḥ
Instr.śāntarajasāśāntarajobhyāmśāntarajobhiḥ
Acc.śāntarajasamśāntarajasauśāntarajasaḥ
Abl.śāntarajasaḥśāntarajobhyāmśāntarajobhyaḥ
Loc.śāntarajasiśāntarajasoḥśāntarajaḥsu
Voc.śāntarajaḥśāntarajasauśāntarajasaḥ


f.sg.du.pl.
Nom.śāntarajasāśāntarajaseśāntarajasāḥ
Gen.śāntarajasāyāḥśāntarajasayoḥśāntarajasānām
Dat.śāntarajasāyaiśāntarajasābhyāmśāntarajasābhyaḥ
Instr.śāntarajasayāśāntarajasābhyāmśāntarajasābhiḥ
Acc.śāntarajasāmśāntarajaseśāntarajasāḥ
Abl.śāntarajasāyāḥśāntarajasābhyāmśāntarajasābhyaḥ
Loc.śāntarajasāyāmśāntarajasayoḥśāntarajasāsu
Voc.śāntarajaseśāntarajaseśāntarajasāḥ


n.sg.du.pl.
Nom.śāntarajaḥśāntarajasīśāntarajāṃsi
Gen.śāntarajasaḥśāntarajasoḥśāntarajasām
Dat.śāntarajaseśāntarajobhyāmśāntarajobhyaḥ
Instr.śāntarajasāśāntarajobhyāmśāntarajobhiḥ
Acc.śāntarajaḥśāntarajasīśāntarajāṃsi
Abl.śāntarajasaḥśāntarajobhyāmśāntarajobhyaḥ
Loc.śāntarajasiśāntarajasoḥśāntarajaḥsu
Voc.śāntarajaḥśāntarajasīśāntarajāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  शान्तरजस् [ śāntarajas ] [ śāntá-rajas ] m. f. n. dustless or passionless (lit. " having dust or passion allayed " ) Lit. Bhag.

---








смотрите так же: