Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नैष्ठुर्य

नैष्ठुर्य /naiṣṭhurya/ n. грубость; суровость

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.naiṣṭhuryamnaiṣṭhuryenaiṣṭhuryāṇi
Gen.naiṣṭhuryasyanaiṣṭhuryayoḥnaiṣṭhuryāṇām
Dat.naiṣṭhuryāyanaiṣṭhuryābhyāmnaiṣṭhuryebhyaḥ
Instr.naiṣṭhuryeṇanaiṣṭhuryābhyāmnaiṣṭhuryaiḥ
Acc.naiṣṭhuryamnaiṣṭhuryenaiṣṭhuryāṇi
Abl.naiṣṭhuryātnaiṣṭhuryābhyāmnaiṣṭhuryebhyaḥ
Loc.naiṣṭhuryenaiṣṭhuryayoḥnaiṣṭhuryeṣu
Voc.naiṣṭhuryanaiṣṭhuryenaiṣṭhuryāṇi



Monier-Williams Sanskrit-English Dictionary

---

  नैष्ठुर्य [ naiṣṭhurya ] [ nai-ṣṭhurya ] n. harshness , severity Lit. MBh. Lit. Kāv. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,