Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वन-चर

वन-चर /vana-cara/
1. живущий в лесу
2. m. житель леса

Adj., m./n./f.

m.sg.du.pl.
Nom.vanacaraḥvanacarauvanacarāḥ
Gen.vanacarasyavanacarayoḥvanacarāṇām
Dat.vanacarāyavanacarābhyāmvanacarebhyaḥ
Instr.vanacareṇavanacarābhyāmvanacaraiḥ
Acc.vanacaramvanacarauvanacarān
Abl.vanacarātvanacarābhyāmvanacarebhyaḥ
Loc.vanacarevanacarayoḥvanacareṣu
Voc.vanacaravanacarauvanacarāḥ


f.sg.du.pl.
Nom.vanacarīvanacaryauvanacaryaḥ
Gen.vanacaryāḥvanacaryoḥvanacarīṇām
Dat.vanacaryaivanacarībhyāmvanacarībhyaḥ
Instr.vanacaryāvanacarībhyāmvanacarībhiḥ
Acc.vanacarīmvanacaryauvanacarīḥ
Abl.vanacaryāḥvanacarībhyāmvanacarībhyaḥ
Loc.vanacaryāmvanacaryoḥvanacarīṣu
Voc.vanacarivanacaryauvanacaryaḥ


n.sg.du.pl.
Nom.vanacaramvanacarevanacarāṇi
Gen.vanacarasyavanacarayoḥvanacarāṇām
Dat.vanacarāyavanacarābhyāmvanacarebhyaḥ
Instr.vanacareṇavanacarābhyāmvanacaraiḥ
Acc.vanacaramvanacarevanacarāṇi
Abl.vanacarātvanacarābhyāmvanacarebhyaḥ
Loc.vanacarevanacarayoḥvanacareṣu
Voc.vanacaravanacarevanacarāṇi




существительное, м.р.

sg.du.pl.
Nom.vanacaraḥvanacarauvanacarāḥ
Gen.vanacarasyavanacarayoḥvanacarāṇām
Dat.vanacarāyavanacarābhyāmvanacarebhyaḥ
Instr.vanacareṇavanacarābhyāmvanacaraiḥ
Acc.vanacaramvanacarauvanacarān
Abl.vanacarātvanacarābhyāmvanacarebhyaḥ
Loc.vanacarevanacarayoḥvanacareṣu
Voc.vanacaravanacarauvanacarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वनचर [ vanacara ] [ vána-cara ] m. f. n. roaming in woods , living in a forest Lit. MBh. Lit. Kāv.

   [ vanacara ] m. a woodman , forester Lit. ib.

   a wild animal Lit. ib.

   the fabulous eight legged animal Sarabha Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,