Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वक

स्वक /svaka/ см. स्व 1

Adj., m./n./f.

m.sg.du.pl.
Nom.svakaḥsvakausvakāḥ
Gen.svakasyasvakayoḥsvakānām
Dat.svakāyasvakābhyāmsvakebhyaḥ
Instr.svakenasvakābhyāmsvakaiḥ
Acc.svakamsvakausvakān
Abl.svakātsvakābhyāmsvakebhyaḥ
Loc.svakesvakayoḥsvakeṣu
Voc.svakasvakausvakāḥ


f.sg.du.pl.
Nom.svakāsvakesvakāḥ
Gen.svakāyāḥsvakayoḥsvakānām
Dat.svakāyaisvakābhyāmsvakābhyaḥ
Instr.svakayāsvakābhyāmsvakābhiḥ
Acc.svakāmsvakesvakāḥ
Abl.svakāyāḥsvakābhyāmsvakābhyaḥ
Loc.svakāyāmsvakayoḥsvakāsu
Voc.svakesvakesvakāḥ


n.sg.du.pl.
Nom.svakamsvakesvakāni
Gen.svakasyasvakayoḥsvakānām
Dat.svakāyasvakābhyāmsvakebhyaḥ
Instr.svakenasvakābhyāmsvakaiḥ
Acc.svakamsvakesvakāni
Abl.svakātsvakābhyāmsvakebhyaḥ
Loc.svakesvakayoḥsvakeṣu
Voc.svakasvakesvakāni





Monier-Williams Sanskrit-English Dictionary
---

 स्वक [ svaka ] [ svaka ] m. f. n. = [ sva ] 1 , one's own , my own Lit. Mn. Lit. MBh.

  [ svaka ] m. one of one's own people , a relation , kinsman , friend

  m. pl. one's own people , friends Lit. Mṛicch. Lit. BhP.

  n. one's own goods property , wealth , riches Lit. MBh. Lit. Kāv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,