Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्दन्त

निर्दन्त /nirdanta/ беззубый

Adj., m./n./f.

m.sg.du.pl.
Nom.nirdantaḥnirdantaunirdantāḥ
Gen.nirdantasyanirdantayoḥnirdantānām
Dat.nirdantāyanirdantābhyāmnirdantebhyaḥ
Instr.nirdantenanirdantābhyāmnirdantaiḥ
Acc.nirdantamnirdantaunirdantān
Abl.nirdantātnirdantābhyāmnirdantebhyaḥ
Loc.nirdantenirdantayoḥnirdanteṣu
Voc.nirdantanirdantaunirdantāḥ


f.sg.du.pl.
Nom.nirdantānirdantenirdantāḥ
Gen.nirdantāyāḥnirdantayoḥnirdantānām
Dat.nirdantāyainirdantābhyāmnirdantābhyaḥ
Instr.nirdantayānirdantābhyāmnirdantābhiḥ
Acc.nirdantāmnirdantenirdantāḥ
Abl.nirdantāyāḥnirdantābhyāmnirdantābhyaḥ
Loc.nirdantāyāmnirdantayoḥnirdantāsu
Voc.nirdantenirdantenirdantāḥ


n.sg.du.pl.
Nom.nirdantamnirdantenirdantāni
Gen.nirdantasyanirdantayoḥnirdantānām
Dat.nirdantāyanirdantābhyāmnirdantebhyaḥ
Instr.nirdantenanirdantābhyāmnirdantaiḥ
Acc.nirdantamnirdantenirdantāni
Abl.nirdantātnirdantābhyāmnirdantebhyaḥ
Loc.nirdantenirdantayoḥnirdanteṣu
Voc.nirdantanirdantenirdantāni





Monier-Williams Sanskrit-English Dictionary

---

  निर्दन्त [ nirdanta ] [ nir-danta ] m. f. n. (elephant) having no teeth or tusks Lit. Subh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,