Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कान्तारभव

कान्तारभव /kāntāra-bhava/ m. лесной житель

существительное, м.р.

sg.du.pl.
Nom.kāntārabhavaḥkāntārabhavaukāntārabhavāḥ
Gen.kāntārabhavasyakāntārabhavayoḥkāntārabhavāṇām
Dat.kāntārabhavāyakāntārabhavābhyāmkāntārabhavebhyaḥ
Instr.kāntārabhaveṇakāntārabhavābhyāmkāntārabhavaiḥ
Acc.kāntārabhavamkāntārabhavaukāntārabhavān
Abl.kāntārabhavātkāntārabhavābhyāmkāntārabhavebhyaḥ
Loc.kāntārabhavekāntārabhavayoḥkāntārabhaveṣu
Voc.kāntārabhavakāntārabhavaukāntārabhavāḥ



Monier-Williams Sanskrit-English Dictionary

  कान्तारभव [ kāntārabhava ] [ kāntāra-bhava ] m. a dweller in the woods Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,