Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुमय

वसुमय /vasumaya/ состоящий из сокровищ

Adj., m./n./f.

m.sg.du.pl.
Nom.vasumayaḥvasumayauvasumayāḥ
Gen.vasumayasyavasumayayoḥvasumayānām
Dat.vasumayāyavasumayābhyāmvasumayebhyaḥ
Instr.vasumayenavasumayābhyāmvasumayaiḥ
Acc.vasumayamvasumayauvasumayān
Abl.vasumayātvasumayābhyāmvasumayebhyaḥ
Loc.vasumayevasumayayoḥvasumayeṣu
Voc.vasumayavasumayauvasumayāḥ


f.sg.du.pl.
Nom.vasumayīvasumayyauvasumayyaḥ
Gen.vasumayyāḥvasumayyoḥvasumayīnām
Dat.vasumayyaivasumayībhyāmvasumayībhyaḥ
Instr.vasumayyāvasumayībhyāmvasumayībhiḥ
Acc.vasumayīmvasumayyauvasumayīḥ
Abl.vasumayyāḥvasumayībhyāmvasumayībhyaḥ
Loc.vasumayyāmvasumayyoḥvasumayīṣu
Voc.vasumayivasumayyauvasumayyaḥ


n.sg.du.pl.
Nom.vasumayamvasumayevasumayāni
Gen.vasumayasyavasumayayoḥvasumayānām
Dat.vasumayāyavasumayābhyāmvasumayebhyaḥ
Instr.vasumayenavasumayābhyāmvasumayaiḥ
Acc.vasumayamvasumayevasumayāni
Abl.vasumayātvasumayābhyāmvasumayebhyaḥ
Loc.vasumayevasumayayoḥvasumayeṣu
Voc.vasumayavasumayevasumayāni





Monier-Williams Sanskrit-English Dictionary

---

  वसुमय [ vasumaya ] [ vásu-máya ] m. f. n. consisting of wealth or of good things Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,