Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनून

अनून /anūna/
1.
1) полный, законченный
2) целый, сплошной
2. (o—) adv. очень, чрезвычайно

Adj., m./n./f.

m.sg.du.pl.
Nom.anūnaḥanūnauanūnāḥ
Gen.anūnasyaanūnayoḥanūnānām
Dat.anūnāyaanūnābhyāmanūnebhyaḥ
Instr.anūnenaanūnābhyāmanūnaiḥ
Acc.anūnamanūnauanūnān
Abl.anūnātanūnābhyāmanūnebhyaḥ
Loc.anūneanūnayoḥanūneṣu
Voc.anūnaanūnauanūnāḥ


f.sg.du.pl.
Nom.anūnāanūneanūnāḥ
Gen.anūnāyāḥanūnayoḥanūnānām
Dat.anūnāyaianūnābhyāmanūnābhyaḥ
Instr.anūnayāanūnābhyāmanūnābhiḥ
Acc.anūnāmanūneanūnāḥ
Abl.anūnāyāḥanūnābhyāmanūnābhyaḥ
Loc.anūnāyāmanūnayoḥanūnāsu
Voc.anūneanūneanūnāḥ


n.sg.du.pl.
Nom.anūnamanūneanūnāni
Gen.anūnasyaanūnayoḥanūnānām
Dat.anūnāyaanūnābhyāmanūnebhyaḥ
Instr.anūnenaanūnābhyāmanūnaiḥ
Acc.anūnamanūneanūnāni
Abl.anūnātanūnābhyāmanūnebhyaḥ
Loc.anūneanūnayoḥanūneṣu
Voc.anūnaanūneanūnāni





Monier-Williams Sanskrit-English Dictionary

अनून [ anūna ] [ án-ūna ] (or [ anūnaka ] ) m. f. n. not less , not inferior to (abl.) Lit. Ragh.

whole , entire

having full power

[ anūnā f. N. of an Apsaras Lit. Hariv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,