Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विनम्र

विनम्र /vinamra/ покорный

Adj., m./n./f.

m.sg.du.pl.
Nom.vinamraḥvinamrauvinamrāḥ
Gen.vinamrasyavinamrayoḥvinamrāṇām
Dat.vinamrāyavinamrābhyāmvinamrebhyaḥ
Instr.vinamreṇavinamrābhyāmvinamraiḥ
Acc.vinamramvinamrauvinamrān
Abl.vinamrātvinamrābhyāmvinamrebhyaḥ
Loc.vinamrevinamrayoḥvinamreṣu
Voc.vinamravinamrauvinamrāḥ


f.sg.du.pl.
Nom.vinamrāvinamrevinamrāḥ
Gen.vinamrāyāḥvinamrayoḥvinamrāṇām
Dat.vinamrāyaivinamrābhyāmvinamrābhyaḥ
Instr.vinamrayāvinamrābhyāmvinamrābhiḥ
Acc.vinamrāmvinamrevinamrāḥ
Abl.vinamrāyāḥvinamrābhyāmvinamrābhyaḥ
Loc.vinamrāyāmvinamrayoḥvinamrāsu
Voc.vinamrevinamrevinamrāḥ


n.sg.du.pl.
Nom.vinamramvinamrevinamrāṇi
Gen.vinamrasyavinamrayoḥvinamrāṇām
Dat.vinamrāyavinamrābhyāmvinamrebhyaḥ
Instr.vinamreṇavinamrābhyāmvinamraiḥ
Acc.vinamramvinamrevinamrāṇi
Abl.vinamrātvinamrābhyāmvinamrebhyaḥ
Loc.vinamrevinamrayoḥvinamreṣu
Voc.vinamravinamrevinamrāṇi





Monier-Williams Sanskrit-English Dictionary
---

  विनम्र [ vinamra ] [ ví -namra ] m. f. n. bent down , stooping , submissive , humble , modest Lit. Kāv. Lit. VarBṛS. Lit. Pur.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,