Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुनुमन्त्

सुनुमन्त् /sunumant/ имеющий сыновей

Adj., m./n./f.

m.sg.du.pl.
Nom.sūnumānsūnumantausūnumantaḥ
Gen.sūnumataḥsūnumatoḥsūnumatām
Dat.sūnumatesūnumadbhyāmsūnumadbhyaḥ
Instr.sūnumatāsūnumadbhyāmsūnumadbhiḥ
Acc.sūnumantamsūnumantausūnumataḥ
Abl.sūnumataḥsūnumadbhyāmsūnumadbhyaḥ
Loc.sūnumatisūnumatoḥsūnumatsu
Voc.sūnumansūnumantausūnumantaḥ


f.sg.du.pl.
Nom.sūnumatāsūnumatesūnumatāḥ
Gen.sūnumatāyāḥsūnumatayoḥsūnumatānām
Dat.sūnumatāyaisūnumatābhyāmsūnumatābhyaḥ
Instr.sūnumatayāsūnumatābhyāmsūnumatābhiḥ
Acc.sūnumatāmsūnumatesūnumatāḥ
Abl.sūnumatāyāḥsūnumatābhyāmsūnumatābhyaḥ
Loc.sūnumatāyāmsūnumatayoḥsūnumatāsu
Voc.sūnumatesūnumatesūnumatāḥ


n.sg.du.pl.
Nom.sūnumatsūnumantī, sūnumatīsūnumanti
Gen.sūnumataḥsūnumatoḥsūnumatām
Dat.sūnumatesūnumadbhyāmsūnumadbhyaḥ
Instr.sūnumatāsūnumadbhyāmsūnumadbhiḥ
Acc.sūnumatsūnumantī, sūnumatīsūnumanti
Abl.sūnumataḥsūnumadbhyāmsūnumadbhyaḥ
Loc.sūnumatisūnumatoḥsūnumatsu
Voc.sūnumatsūnumantī, sūnumatīsūnumanti





Monier-Williams Sanskrit-English Dictionary

  सूनुमत् [ sūnumat ] [ sūnú-mát ] m. f. n. having sons Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,