Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वन्ध्य

वन्ध्य /vandhya/
1) бесплодный
2) бесполезный

Adj., m./n./f.

m.sg.du.pl.
Nom.vandhyaḥvandhyauvandhyāḥ
Gen.vandhyasyavandhyayoḥvandhyānām
Dat.vandhyāyavandhyābhyāmvandhyebhyaḥ
Instr.vandhyenavandhyābhyāmvandhyaiḥ
Acc.vandhyamvandhyauvandhyān
Abl.vandhyātvandhyābhyāmvandhyebhyaḥ
Loc.vandhyevandhyayoḥvandhyeṣu
Voc.vandhyavandhyauvandhyāḥ


f.sg.du.pl.
Nom.vandhyāvandhyevandhyāḥ
Gen.vandhyāyāḥvandhyayoḥvandhyānām
Dat.vandhyāyaivandhyābhyāmvandhyābhyaḥ
Instr.vandhyayāvandhyābhyāmvandhyābhiḥ
Acc.vandhyāmvandhyevandhyāḥ
Abl.vandhyāyāḥvandhyābhyāmvandhyābhyaḥ
Loc.vandhyāyāmvandhyayoḥvandhyāsu
Voc.vandhyevandhyevandhyāḥ


n.sg.du.pl.
Nom.vandhyamvandhyevandhyāni
Gen.vandhyasyavandhyayoḥvandhyānām
Dat.vandhyāyavandhyābhyāmvandhyebhyaḥ
Instr.vandhyenavandhyābhyāmvandhyaiḥ
Acc.vandhyamvandhyevandhyāni
Abl.vandhyātvandhyābhyāmvandhyebhyaḥ
Loc.vandhyevandhyayoḥvandhyeṣu
Voc.vandhyavandhyevandhyāni





Monier-Williams Sanskrit-English Dictionary
---

वन्ध्य [ vandhya ] [ vandhya ] m. f. n. ( also written [ bandhya ] q.v. , and perhaps to be connected with √ [ bandh ] ) barren , unfruitful , unproductive (said of women , female animals and plants) Lit. Mn. Lit. MBh.

fruitless , useless , defective , deprived or destitute of (instr. or comp.) Lit. MBh. Lit. Kāv.

[ vandhyā ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,