Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रथ्य

रथ्य /rathya/
1. см. रथिन् 1 2);
2. m. конь колесницы
3. n. сбруя

Adj., m./n./f.

m.sg.du.pl.
Nom.rathyaḥrathyaurathyāḥ
Gen.rathyasyarathyayoḥrathyānām
Dat.rathyāyarathyābhyāmrathyebhyaḥ
Instr.rathyenarathyābhyāmrathyaiḥ
Acc.rathyamrathyaurathyān
Abl.rathyātrathyābhyāmrathyebhyaḥ
Loc.rathyerathyayoḥrathyeṣu
Voc.rathyarathyaurathyāḥ


f.sg.du.pl.
Nom.rathyārathyerathyāḥ
Gen.rathyāyāḥrathyayoḥrathyānām
Dat.rathyāyairathyābhyāmrathyābhyaḥ
Instr.rathyayārathyābhyāmrathyābhiḥ
Acc.rathyāmrathyerathyāḥ
Abl.rathyāyāḥrathyābhyāmrathyābhyaḥ
Loc.rathyāyāmrathyayoḥrathyāsu
Voc.rathyerathyerathyāḥ


n.sg.du.pl.
Nom.rathyamrathyerathyāni
Gen.rathyasyarathyayoḥrathyānām
Dat.rathyāyarathyābhyāmrathyebhyaḥ
Instr.rathyenarathyābhyāmrathyaiḥ
Acc.rathyamrathyerathyāni
Abl.rathyātrathyābhyāmrathyebhyaḥ
Loc.rathyerathyayoḥrathyeṣu
Voc.rathyarathyerathyāni




существительное, м.р.

sg.du.pl.
Nom.rathyaḥrathyaurathyāḥ
Gen.rathyasyarathyayoḥrathyānām
Dat.rathyāyarathyābhyāmrathyebhyaḥ
Instr.rathyenarathyābhyāmrathyaiḥ
Acc.rathyamrathyaurathyān
Abl.rathyātrathyābhyāmrathyebhyaḥ
Loc.rathyerathyayoḥrathyeṣu
Voc.rathyarathyaurathyāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rathyamrathyerathyāni
Gen.rathyasyarathyayoḥrathyānām
Dat.rathyāyarathyābhyāmrathyebhyaḥ
Instr.rathyenarathyābhyāmrathyaiḥ
Acc.rathyamrathyerathyāni
Abl.rathyātrathyābhyāmrathyebhyaḥ
Loc.rathyerathyayoḥrathyeṣu
Voc.rathyarathyerathyāni



Monier-Williams Sanskrit-English Dictionary
---

 रथ्य [ rathya ] [ ráthya ] m. f. n. ( or [ rathyá ] ) belonging or relating to a carriage or chariot , accustomed to it (with [ ājí ] , " a chariot-race " ) Lit. RV. Lit. ŚBr.

  (?) delighting in roads (see f. and [ rathya-virathya ] )

  [ rathya ] m. a carriage or chariot-horse Lit. RV. Lit. Śak.

  [ rathyā ] f. see below

  [ rathya ] n. carriage equipments (trappings , a wheel ) Lit. RV. Lit. Lāṭy.

  a chariot-race or match Lit. RV.

  a carriage , vehicle (?) Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,