Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपर

उपर /upara/
1.
1) нижний
2) задний
3) более поздний
4) более близкий
2. m.
1) нижний камень пресса (для выжимания сомы)
2) нижняя часть жертвенного алтаря

Adj., m./n./f.

m.sg.du.pl.
Nom.uparaḥuparauuparāḥ
Gen.uparasyauparayoḥuparāṇām
Dat.uparāyauparābhyāmuparebhyaḥ
Instr.upareṇauparābhyāmuparaiḥ
Acc.uparamuparauuparān
Abl.uparātuparābhyāmuparebhyaḥ
Loc.upareuparayoḥupareṣu
Voc.uparauparauuparāḥ


f.sg.du.pl.
Nom.uparāupareuparāḥ
Gen.uparāyāḥuparayoḥuparāṇām
Dat.uparāyaiuparābhyāmuparābhyaḥ
Instr.uparayāuparābhyāmuparābhiḥ
Acc.uparāmupareuparāḥ
Abl.uparāyāḥuparābhyāmuparābhyaḥ
Loc.uparāyāmuparayoḥuparāsu
Voc.upareupareuparāḥ


n.sg.du.pl.
Nom.uparamupareuparāṇi
Gen.uparasyauparayoḥuparāṇām
Dat.uparāyauparābhyāmuparebhyaḥ
Instr.upareṇauparābhyāmuparaiḥ
Acc.uparamupareuparāṇi
Abl.uparātuparābhyāmuparebhyaḥ
Loc.upareuparayoḥupareṣu
Voc.uparaupareuparāṇi




существительное, м.р.

sg.du.pl.
Nom.uparaḥuparauuparāḥ
Gen.uparasyauparayoḥuparāṇām
Dat.uparāyauparābhyāmuparebhyaḥ
Instr.upareṇauparābhyāmuparaiḥ
Acc.uparamuparauuparān
Abl.uparātuparābhyāmuparebhyaḥ
Loc.upareuparayoḥupareṣu
Voc.uparauparauuparāḥ



Monier-Williams Sanskrit-English Dictionary

उपर [ upara ] [ úpara m. f. n. ( fr. [ upa ] ) , situated below , under

posterior , later

nearer , approximate Lit. RV.

[ upara m. the lower stone on which the Soma is laid (that it may be ground by means of another stone held in the hand) Lit. RV. i , 79 , 3 ; x , 94 , 5 ; 175 , 3 Lit. AV.

the lower part of the sacrificial post Lit. VS. Lit. ŚBr. Lit. KātyŚr.

a cloud Lit. L.

region Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,