Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिम

सिम /sima/ каждый, всякий

Adj., m./n./f.

m.sg.du.pl.
Nom.simaḥsimausimāḥ
Gen.simasyasimayoḥsimānām
Dat.simāyasimābhyāmsimebhyaḥ
Instr.simenasimābhyāmsimaiḥ
Acc.simamsimausimān
Abl.simātsimābhyāmsimebhyaḥ
Loc.simesimayoḥsimeṣu
Voc.simasimausimāḥ


f.sg.du.pl.
Nom.simāsimesimāḥ
Gen.simāyāḥsimayoḥsimānām
Dat.simāyaisimābhyāmsimābhyaḥ
Instr.simayāsimābhyāmsimābhiḥ
Acc.simāmsimesimāḥ
Abl.simāyāḥsimābhyāmsimābhyaḥ
Loc.simāyāmsimayoḥsimāsu
Voc.simesimesimāḥ


n.sg.du.pl.
Nom.simamsimesimāni
Gen.simasyasimayoḥsimānām
Dat.simāyasimābhyāmsimebhyaḥ
Instr.simenasimābhyāmsimaiḥ
Acc.simamsimesimāni
Abl.simātsimābhyāmsimebhyaḥ
Loc.simesimayoḥsimeṣu
Voc.simasimesimāni





Monier-Williams Sanskrit-English Dictionary
---

सिम [ sima ] [ simá ]1 m. f. n. ( prob. connected with 1. [ sama ] ; abl. [ simásmāt ] dat. [ simásmai ] ; voc. [ sí mā ] ( Lit. Padap. [ sima ] Lit. RV. viii , 41 ) ; n. pl. [ sí me ] ) all , every , whole , entire (accord. to some = [ śreṣṭha ] ; accord. to others = [ ātman ] , " one's self " ) Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,