Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नादेय

नादेय /nādeya/ речной

Adj., m./n./f.

m.sg.du.pl.
Nom.nādeyaḥnādeyaunādeyāḥ
Gen.nādeyasyanādeyayoḥnādeyānām
Dat.nādeyāyanādeyābhyāmnādeyebhyaḥ
Instr.nādeyenanādeyābhyāmnādeyaiḥ
Acc.nādeyamnādeyaunādeyān
Abl.nādeyātnādeyābhyāmnādeyebhyaḥ
Loc.nādeyenādeyayoḥnādeyeṣu
Voc.nādeyanādeyaunādeyāḥ


f.sg.du.pl.
Nom.nādeyīnādeyyaunādeyyaḥ
Gen.nādeyyāḥnādeyyoḥnādeyīnām
Dat.nādeyyainādeyībhyāmnādeyībhyaḥ
Instr.nādeyyānādeyībhyāmnādeyībhiḥ
Acc.nādeyīmnādeyyaunādeyīḥ
Abl.nādeyyāḥnādeyībhyāmnādeyībhyaḥ
Loc.nādeyyāmnādeyyoḥnādeyīṣu
Voc.nādeyinādeyyaunādeyyaḥ


n.sg.du.pl.
Nom.nādeyamnādeyenādeyāni
Gen.nādeyasyanādeyayoḥnādeyānām
Dat.nādeyāyanādeyābhyāmnādeyebhyaḥ
Instr.nādeyenanādeyābhyāmnādeyaiḥ
Acc.nādeyamnādeyenādeyāni
Abl.nādeyātnādeyābhyāmnādeyebhyaḥ
Loc.nādeyenādeyayoḥnādeyeṣu
Voc.nādeyanādeyenādeyāni





Monier-Williams Sanskrit-English Dictionary
---

नादेय [ nādeya ] [ nādeyá ]2 m. f. n. ( fr. [ nadī ] ) coming from or , belonging to a river , fluvial , aquatic Lit. VS. Lit. R. Lit. Suśr.

[ nādeya ] m. Saccharum Spontaneum or Calamus , Rotang Lit. L.

[ nādeyī ] f. N. of sev. plants (Tesbania Aegyptiaca , Premna Spinosa ) Lit. L.

[ nādeya ] n. rock-salt Lit. Suśr.

antimony Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,